शनिवार, 21 सितंबर 2013

उपायेन सर्वं सिद्ध्यति

उपायेन सर्वं सिद्ध्यति

             एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म | तस्य वृक्षस्य एकः सर्पः अपि अवसत् |काकानां अनुपस्थितौ सः काकानां शिशून खादति स्म | काकाः दुःखिताः आसन् | तेषु एकः वृद्धः काकः उपायं अचिन्तयत् | वृक्षस्य समीपे जलाशयः आसीत् | तत्र एका राजकुमारी स्नातुं आगच्छति| शिलायां स्थितं तस्याः आभरणं आदाय एकः काकः वृक्षस्य उपरि अस्थापयत् | राजसेवकाः काकं अनुसृत्य वृक्षस्य समीपम्  अगच्छत् | तत्र ते तं सर्पं च अमारयत् | अतः एव उक्तं-उपायेन सर्वं सिद्ध्यति 

शनिवार, 14 सितंबर 2013

एकतायाः बलम्

 एकतायाः बलम् 


एकस्मिन् वने एकः विशालः वृक्षः आसीत्  | तस्मिन् बहवः खगाः वसन्ति स्म |एकदा ते अतीव बुभुक्षिताः आसन् |अतः भोजनं खादितुं एतस्ततः  अभ्रमन्  | ते दूरं दूरं अगच्छन्  |अन्ते एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन् |ते तत्र गत्वा सुखेन तण्डुलकणान् अखादयन् |किन्तु तत्र पूर्वमेव व्याधेन जालम् अपातयत् |अतः ते सर्वे जालेन बद्धाः अभवन् |अधुना किं करणॆतम् एति चिन्तयित्वा ते सर्वे जालेन सह एव तेषां मित्रं प्रति उपागच्छन् |तेषां मित्रं एकः मूषकः आसीत्  |सः जालः दन्तैः अकर्तयत् |अन्ते सर्वे स्वतन्त्राः भूत्वा अत्र तत्र सुखेन उड्डयन्ति स्म |

पिपासितः काकः

पिपासितः काकः 

अथ एकदा एकः काकः अतिपिपासितः आसीत्  | सः जलं पातुम् इतस्ततः अभ्रमत् | परं कुत्रापि जलं न प्राप्नोत् | अन्ते सः एकं घटम्  अपश्यत् | घटे स्वल्पं जलम्  आसीत्  | अतः सः जलं पातुम् असमर्थः अभवत् | सः एकम्  उपायम्  अचिन्तयत्  | सः पाषाणस्य खण्डानि घटे अक्षिपत् | एवं क्रमेण घटस्य जलं उपरि आगच्छत् | काकः जलं पीत्वा सन्तुष्टः अभवत् | परिश्रमेण एव कार्याणि सिध्यन्ति न मनोरथैः |

शुक्रवार, 13 सितंबर 2013

दुर्जनसंगतिः नाशयति

दुर्जनसंगतिः नाशयति


एकस्मिन् सरोवरे एकः हंसः एकः काकः च निवसतः | एकदा एकः पथिकः  आतपे परिश्रान्तः वृक्षस्य अधः स्वस्य धनुर्बाणं समीपे निधाय निद्राम् गतः | अनन्तरं वृक्षच्छाया तस्य मुखात् अपगता | तस्य मुखं आतपेन तप्तं अवलोक्य वृक्षस्थितेन हंसेन पक्षौ प्रसारितौ | अनन्तरं पथिकः मुखम्  उद् घाटयति | परसुखम्  असहिष्णुः  काकः तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः | पथिकः सत्वरं उपरि पश्यति | सः चिन्तयति-एषा हंसस्य एव कृतिः | सः स्वस्य बाणेन हंसं मारयति |