शुक्रवार, 13 सितंबर 2013

दुर्जनसंगतिः नाशयति

दुर्जनसंगतिः नाशयति


एकस्मिन् सरोवरे एकः हंसः एकः काकः च निवसतः | एकदा एकः पथिकः  आतपे परिश्रान्तः वृक्षस्य अधः स्वस्य धनुर्बाणं समीपे निधाय निद्राम् गतः | अनन्तरं वृक्षच्छाया तस्य मुखात् अपगता | तस्य मुखं आतपेन तप्तं अवलोक्य वृक्षस्थितेन हंसेन पक्षौ प्रसारितौ | अनन्तरं पथिकः मुखम्  उद् घाटयति | परसुखम्  असहिष्णुः  काकः तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः | पथिकः सत्वरं उपरि पश्यति | सः चिन्तयति-एषा हंसस्य एव कृतिः | सः स्वस्य बाणेन हंसं मारयति |

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें