रविवार, 13 अक्टूबर 2013

भक्षकाद् रक्षकः श्रेयान्


 भक्षकाद् रक्षकः श्रेयान्

 

एकदा राजकुमारः सिद्धार्थः विहारार्थम् उपवनं गतः ।बाणेन विद्धः एकः हंसः भूमौ पतितः आसीत् ।एतद् दृष्ट्वा सिद्धार्थस्य चित्तं करुणया व्याकुलं जातम् ।सः धावित्वा हंसस्य शरीरात् बाणं निष्कास्य नमङ्के अधारयत् ।अत्रान्तरे देवदत्तः धावन् प्राप्तः ।सिद्धार्थस्य हस्ते हंसं दृष्ट्वा सः उच्चैः अवदत्,सिद्धार्थ! एषःमया बाणेन निपतितः,अतः मह्यं देहि । सिद्धार्थःदृढतया अवदत्,"अहं न दास्यामि ।अहम् अस्य रक्षकः अस्मि ।राजा सर्वं वृत्तांन्तं आकर्ण्य आदिशत् ,"यस्य समीपं हसः गमिष्यति तस्यैव भविष्यति ।"हंसः सिद्धार्थस्य समीपं गतवान् ।सत्यमिदं-भक्षकाद् रक्षकः श्रेयान् अस्ति ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें