एकतायाः बलम्
एकस्मिन् वने एकः विशालः वृक्षः आसीत् | तस्मिन् बहवः खगाः वसन्ति स्म |एकदा ते अतीव बुभुक्षिताः आसन् |अतः भोजनं खादितुं एतस्ततः अभ्रमन् | ते दूरं दूरं अगच्छन् |अन्ते एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन् |ते तत्र गत्वा सुखेन तण्डुलकणान् अखादयन् |किन्तु तत्र पूर्वमेव व्याधेन जालम् अपातयत् |अतः ते सर्वे जालेन बद्धाः अभवन् |अधुना किं करणॆतम् एति चिन्तयित्वा ते सर्वे जालेन सह एव तेषां मित्रं प्रति उपागच्छन् |तेषां मित्रं एकः मूषकः आसीत् |सः जालः दन्तैः अकर्तयत् |अन्ते सर्वे स्वतन्त्राः भूत्वा अत्र तत्र सुखेन उड्डयन्ति स्म |
अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिख :- एकस्मिन् वने एक: विशालः वृक्षःआसीत् ।तस्मिन् वृक्षे बहवः खगाः निवसन्ति स्म । एकदा ते अतीव बुभुक्षिताः आसन् । अतः भोजनं खादितुम् इतस्ततः भ्रमन्ति स्म। अन्ते च ते एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन् ।ते तत्र गत्वा प्रसन्नमनसा तण्डुलान् खादन्ति स्म । परन्तु ते सर्वे जालेन बद्धाः अभवन् । तदा तेषां मित्रम् एकः मूषकः तत्र आगच्छत् । सः मूषकः तं जालं दन्तैः अकर्तयत् । अ) एकपदेन उत्तरत :-
जवाब देंहटाएं