शनिवार, 14 सितंबर 2013

पिपासितः काकः

पिपासितः काकः 

अथ एकदा एकः काकः अतिपिपासितः आसीत्  | सः जलं पातुम् इतस्ततः अभ्रमत् | परं कुत्रापि जलं न प्राप्नोत् | अन्ते सः एकं घटम्  अपश्यत् | घटे स्वल्पं जलम्  आसीत्  | अतः सः जलं पातुम् असमर्थः अभवत् | सः एकम्  उपायम्  अचिन्तयत्  | सः पाषाणस्य खण्डानि घटे अक्षिपत् | एवं क्रमेण घटस्य जलं उपरि आगच्छत् | काकः जलं पीत्वा सन्तुष्टः अभवत् | परिश्रमेण एव कार्याणि सिध्यन्ति न मनोरथैः |

2 टिप्‍पणियां: